दानपरीक्षा च दुर्भिक्षे ।

Samvardhini

My Profile
  • sandeep@samskritpromotion.in
  • Assistant professor
  • Central Sanskrit University

अर्थावबोधन-प्रक्रिया (व्याकरणशास्त्रस्य परिप्रेक्ष्ये)

Author : Dr. Sandeep Dubey
Volume : 3
Issue : 1

यदा वयं स्वविचारान् उपस्थापयितुम् आरभामहे तदा शब्दानाम्, शब्देभ्यः जनितानाम् अर्थानाञ्च विचारं मनसि पूर्वं कुर्मः एव । तेन ज्ञायते यत् ‘एषः शब्दः अमुम् अर्थं बोधयति’ इति । अत एव अस्माभिः तादृशानां शब्दानां प्रयोगः क्रियते, अर्थात् अर्थानुगुणं शब्दानां प्रयोगः क्रियते ।